Original

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३५ ॥

Segmented

विद्युन्माली रथ-स्थः तु शरैः काञ्चन-भूषणैः सुषेणम् ताडयामास ननाद च मुहुः मुहुः

Analysis

Word Lemma Parse
विद्युन्माली विद्युन्मालिन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i