Original

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३२ ॥

Segmented

निकुम्भः तु रणे नीलम् नीलाञ्जन-चय-प्रभम् निर्बिभेद शरैः तीक्ष्णैः करैः मेघम् इव अंशुमान्

Analysis

Word Lemma Parse
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
नीलम् नील pos=n,g=m,c=2,n=s
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
मेघम् मेघ pos=n,g=m,c=2,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s