Original

स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः ।सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ ३१ ॥

Segmented

स शरैः अतिविद्ध-अङ्गः द्विविदः क्रोध-मूर्छितः सालेन स रथम् स अश्वम् निजघान अशनिप्रभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अतिविद्ध अतिव्यध् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
द्विविदः द्विविद pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
सालेन साल pos=n,g=m,c=3,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
अशनिप्रभम् अशनिप्रभ pos=n,g=m,c=2,n=s