Original

द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे ।शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३० ॥

Segmented

द्विविदम् वानर-इन्द्रम् तु द्रुम-योधिनम् आहवे शरैः अशनि-संकाशैः स विव्याध अशनिप्रभः

Analysis

Word Lemma Parse
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तु तु pos=i
द्रुम द्रुम pos=n,comp=y
योधिनम् योधिन् pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
अशनिप्रभः अशनिप्रभ pos=n,g=m,c=1,n=s