Original

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥

Segmented

निर्ययू राक्षस-व्याघ्राः नादयन्तो दिशो दश राक्षसा भीम-कर्माणः रावणस्य जय-एषिणः

Analysis

Word Lemma Parse
निर्ययू निर्या pos=v,p=3,n=p,l=lit
राक्षस राक्षस pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p