Original

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् ।जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ २९ ॥

Segmented

वज्र-अशनि-सम-स्पर्शः द्विविदो अपि अशनिप्रभम् जघान गिरि-शृङ्गेण मिषताम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
द्विविदो द्विविद pos=n,g=m,c=1,n=s
अपि अपि pos=i
अशनिप्रभम् अशनिप्रभ pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p