Original

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।पपात सरथः साश्वः पुराट्ट इव भूतले ॥ २८ ॥

Segmented

वज्रमुष्टिः तु मैन्देन मुष्टिना निहतो रणे पपात स रथः स अश्वः पुर-अट्टः इव भू-तले

Analysis

Word Lemma Parse
वज्रमुष्टिः वज्रमुष्टि pos=n,g=m,c=1,n=s
तु तु pos=i
मैन्देन मैन्द pos=n,g=m,c=3,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
पुर पुर pos=n,comp=y
अट्टः अट्ट pos=n,g=m,c=1,n=s
इव इव pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s