Original

ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥ २४ ॥

Segmented

ग्रसन्तम् इव सैन्यानि प्रघसम् वानर-अधिपः सुग्रीवः सप्त-पर्णेन निर्बिभेद जघान च

Analysis

Word Lemma Parse
ग्रसन्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रघसम् प्रघस pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
पर्णेन पर्ण pos=n,g=m,c=3,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
जघान हन् pos=v,p=3,n=s,l=lit
pos=i