Original

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः ॥ २३ ॥

Segmented

भिन्न-गात्रः शरैः तीक्ष्णैः क्षिप्र-हस्तेन रक्षसा प्रजघान अद्रि-शृङ्गेण तपनम् मुष्टिना गजः

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
क्षिप्र क्षिप्र pos=a,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
प्रजघान प्रहन् pos=v,p=3,n=s,l=lit
अद्रि अद्रि pos=n,comp=y
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
तपनम् तपन pos=n,g=m,c=2,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
गजः गज pos=n,g=m,c=1,n=s