Original

तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ।प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥

Segmented

तस्य तम् रथम् आस्थाय हनुमन्त् मारुतात्मजः प्रममाथ तलेन आशु सह तेन एव रक्षसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
तलेन तल pos=n,g=n,c=3,n=s
आशु आशु pos=a,g=n,c=2,n=s
सह सह pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s