Original

जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः ।बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥

Segmented

जम्बूमाली रथ-स्थः तु रथ-शक्त्या महा-बलः बिभेद समरे क्रुद्धो हनूमन्तम् स्तनान्तरे

Analysis

Word Lemma Parse
जम्बूमाली जम्बूमालिन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s