Original

संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ २० ॥

Segmented

सम्पाति तु त्रिभिः बाणैः प्रजङ्घेन समाहतः निजघान अश्वकर्णेन प्रजङ्घम् रण-मूर्ध्नि

Analysis

Word Lemma Parse
सम्पाति सम्पाति pos=n,g=m,c=1,n=s
तु तु pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रजङ्घेन प्रजङ्घ pos=n,g=m,c=3,n=s
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
निजघान निहन् pos=v,p=3,n=s,l=lit
अश्वकर्णेन अश्वकर्ण pos=n,g=m,c=3,n=s
प्रजङ्घम् प्रजङ्घ pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s