Original

ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥ २ ॥

Segmented

ते हयैः काञ्चन-आपीडैः ध्वजैः च अग्नि-शिखा-उपमैः रथैः च आदित्य-संकाशैः कवचैः च मनोरमैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयैः हय pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
आपीडैः आपीड pos=n,g=m,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
आदित्य आदित्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
कवचैः कवच pos=n,g=m,c=3,n=p
pos=i
मनोरमैः मनोरम pos=a,g=m,c=3,n=p