Original

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥ १९ ॥

Segmented

तस्य काञ्चन-चित्र-अङ्गम् रथम् स अश्वम् स सारथिम् जघान समरे श्रीमान् अङ्गदो वेगवान् कपिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
काञ्चन काञ्चन pos=a,comp=y
चित्र चित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s