Original

आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ।अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥

Segmented

आजघान इन्द्रजित् क्रुद्धो वज्रेण इव शतक्रतुः अङ्गदम् गदया वीरम् शत्रु-सैन्य-विदारणम्

Analysis

Word Lemma Parse
आजघान आहन् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
विदारणम् विदारण pos=a,g=m,c=2,n=s