Original

हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः ।शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः ॥ १७ ॥

Segmented

हरि-राक्षस-देहेभ्यः प्रसृताः केश-शाद्वलाः शरीर-संघाट-वहाः प्रसुस्रुः शोणित-आपगाः

Analysis

Word Lemma Parse
हरि हरि pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
देहेभ्यः देह pos=n,g=m,c=5,n=p
प्रसृताः प्रसृ pos=va,g=m,c=1,n=p,f=part
केश केश pos=n,comp=y
शाद्वलाः शाद्वल pos=n,g=m,c=1,n=p
शरीर शरीर pos=n,comp=y
संघाट संघाट pos=n,comp=y
वहाः वह pos=a,g=f,c=1,n=p
प्रसुस्रुः प्रस्रु pos=v,p=3,n=p,l=lit
शोणित शोणित pos=n,comp=y
आपगाः आपगा pos=n,g=f,c=1,n=p