Original

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् ।रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥

Segmented

तत्र आसीत् सु महत् युद्धम् तुमुलम् लोम-हर्षणम् रक्षसाम् वानराणाम् च वीराणाम् जयम् इच्छताम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part