Original

वानराश्चापरे भीमा राक्षसैरपरैः सह ।द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५ ॥

Segmented

वानराः च अपरे भीमा राक्षसैः अपरैः सह द्वन्द्वम् समीयुः बहुधा युद्धाय बहुभिः सह

Analysis

Word Lemma Parse
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भीमा भीम pos=a,g=m,c=1,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अपरैः अपर pos=n,g=m,c=3,n=p
सह सह pos=i
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
समीयुः समि pos=v,p=3,n=p,l=lit
बहुधा बहुधा pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i