Original

धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ।स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥

Segmented

धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः स विद्युन्मालिना सार्धम् अयुध्यत महा-कपिः

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सुषेण सुषेण pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विद्युन्मालिना विद्युन्मालिन् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s