Original

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥

Segmented

वज्रमुष्टिः तु मैन्देन द्विविदेन अशनिप्रभः राक्षसाभ्याम् सु घोराभ्याम् कपि-मुख्यौ समागतौ

Analysis

Word Lemma Parse
वज्रमुष्टिः वज्रमुष्टि pos=n,g=m,c=1,n=s
तु तु pos=i
मैन्देन मैन्द pos=n,g=m,c=3,n=s
द्विविदेन द्विविद pos=n,g=m,c=3,n=s
अशनिप्रभः अशनिप्रभ pos=n,g=m,c=1,n=s
राक्षसाभ्याम् राक्षस pos=n,g=m,c=3,n=d
सु सु pos=i
घोराभ्याम् घोर pos=a,g=m,c=3,n=d
कपि कपि pos=n,comp=y
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
समागतौ समागम् pos=va,g=m,c=1,n=d,f=part