Original

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥

Segmented

अग्निकेतुः च दुर्धर्षो रश्मिकेतुः च राक्षसः सुप्तघ्नो यज्ञकोपः च रामेण सह संगताः

Analysis

Word Lemma Parse
अग्निकेतुः अग्निकेतु pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
रश्मिकेतुः रश्मिकेतु pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सुप्तघ्नो सुप्तघ्न pos=n,g=m,c=1,n=s
यज्ञकोपः यज्ञकोप pos=n,g=m,c=1,n=s
pos=i
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part