Original

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥

Segmented

वानर-इन्द्रः तु सुग्रीवः प्रघसेन समागतः संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः

Analysis

Word Lemma Parse
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्रघसेन प्रघस pos=n,g=m,c=3,n=s
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विरूपाक्षेण विरूपाक्ष pos=n,g=m,c=3,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s