Original

युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥

Segmented

युध्यताम् तु ततस् तेषाम् वानराणाम् महात्मनाम् रक्षसाम् संबभूव अथ बल-कोपः सु दारुणः

Analysis

Word Lemma Parse
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
संबभूव सम्भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
बल बल pos=n,comp=y
कोपः कोप pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s