Original

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ ६ ॥

Segmented

प्रेक्षतो राक्षस-इन्द्रस्य तानि अनीकानि भागशः राघव-प्रिय-काम-अर्थम् लङ्काम् आरुरुहुः तदा

Analysis

Word Lemma Parse
प्रेक्षतो प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
भागशः भागशस् pos=i
राघव राघव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i