Original

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥

Segmented

स चिन्तयित्वा सुचिरम् धैर्यम् आलम्ब्य रावणः राघवम् हरि-यूथान् च ददर्श आयत-लोचनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
यूथान् यूथ pos=n,g=m,c=2,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s