Original

स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥

Segmented

स दृष्ट्वा वानरैः सर्वाम् वसुधाम् कवलीकृताम् कथम् क्षपयितव्याः स्युः इति चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
वानरैः वानर pos=n,g=m,c=3,n=p
सर्वाम् सर्व pos=n,g=f,c=2,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कवलीकृताम् कवलीकृ pos=va,g=f,c=2,n=s,f=part
कथम् कथम् pos=i
क्षपयितव्याः क्षपय् pos=va,g=m,c=1,n=p,f=krtya
स्युः अस् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan