Original

स संप्रहारस्तुमुलो मांसशोणितकर्दमः ।रक्षसां वानराणां च संबभूवाद्भुतोपमाः ॥ ३२ ॥

Segmented

स सम्प्रहारः तुमुलः मांस-शोणित-कर्दमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमः कर्दम pos=a,g=m,c=1,n=s