Original

वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः ।राक्षसान्पातयामासुः समाप्लुत्य प्लवंगमाः ॥ ३१ ॥

Segmented

वानराः च अपि संक्रुद्धाः प्राकार-स्थान् मही-गताः राक्षसान् पातयामासुः समाप्लुत्य प्लवंगमाः

Analysis

Word Lemma Parse
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
प्राकार प्राकार pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
मही मही pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
पातयामासुः पातय् pos=v,p=3,n=p,l=lit
समाप्लुत्य समाप्लु pos=vi
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p