Original

राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ॥ ३० ॥

Segmented

राक्षसाः तु अपरे भीमाः प्राकार-स्थाः मही-गतान् भिन्दिपालैः च खड्गैः च शूलैः च एव व्यदारयन्

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तु तु pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भीमाः भीम pos=a,g=m,c=1,n=p
प्राकार प्राकार pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
मही मही pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
भिन्दिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
शूलैः शूल pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
व्यदारयन् विदारय् pos=v,p=3,n=p,l=lan