Original

स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥

Segmented

स ददर्श आवृताम् लङ्काम् स शैल-वन-काननाम् असंख्येयैः हरि-गणैः सर्वतो युद्ध-काङ्क्षिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
असंख्येयैः असंख्येय pos=a,g=m,c=3,n=p
हरि हरि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
युद्ध युद्ध pos=n,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p