Original

ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ २५ ॥

Segmented

ततः कोप-परीत-आत्मा रावणो राक्षसेश्वरः निर्याणम् सर्व-सैन्यानाम् द्रुतम् आज्ञापयत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
कोप कोप pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
निर्याणम् निर्याण pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i