Original

संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ २३ ॥

Segmented

संनद्धः तु महा-वीर्यः गदा-पाणिः विभीषणः वृतो यः तैः तु सचिवैः तस्थौ तत्र महा-बलः

Analysis

Word Lemma Parse
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
सचिवैः सचिव pos=n,g=m,c=3,n=p
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s