Original

ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २२ ॥

Segmented

वृतः कोट्या महा-वीर्यः तस्थौ रामस्य पार्श्वतः

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कोट्या कोटि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i