Original

उत्तरद्वारमासाद्य रामः सौमित्रिणा सह ।आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २० ॥

Segmented

उत्तर-द्वारम् आसाद्य रामः सौमित्रिणा सह आवृत्य बलवान् तस्थौ सुग्रीवः च हरि-ईश्वरः

Analysis

Word Lemma Parse
उत्तर उत्तर pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
आवृत्य आवृ pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s