Original

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत ॥ २ ॥

Segmented

रुद्धाम् तु नगरीम् श्रुत्वा जात-क्रोधः निशाचरः विधानम् द्विगुणम् श्रुत्वा प्रासादम् सो ऽध्यरोहत

Analysis

Word Lemma Parse
रुद्धाम् रुध् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
नगरीम् नगरी pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
जात जन् pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
विधानम् विधान pos=n,g=n,c=2,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽध्यरोहत अधिरुह् pos=v,p=3,n=s,l=lan