Original

सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः ।आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः ॥ १९ ॥

Segmented

सुषेणः पश्चिम-द्वारम् गतः तारा-पिता हरिः आवृत्य बलवान् तस्थौ षष्टि-कोटीभिः आवृतः

Analysis

Word Lemma Parse
सुषेणः सुषेण pos=n,g=m,c=1,n=s
पश्चिम पश्चिम pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तारा तारा pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
आवृत्य आवृ pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
षष्टि षष्टि pos=n,comp=y
कोटीभिः कोटि pos=n,g=f,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part