Original

दक्षिणद्वारमागम्य वीरः शतबलिः कपिः ।आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ १८ ॥

Segmented

दक्षिण-द्वारम् आगम्य वीरः शतबलिः कपिः आवृत्य बलवान् तस्थौ विंशत्या कोटिभिः वृतः

Analysis

Word Lemma Parse
दक्षिण दक्षिण pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
वीरः वीर pos=n,g=m,c=1,n=s
शतबलिः शतबलि pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
आवृत्य आवृ pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
कोटिभिः कोटि pos=n,g=f,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part