Original

पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ।आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ १७ ॥

Segmented

पूर्व-द्वारम् तु कुमुदः कोटिभिः दशभिः वृतः आवृत्य बलवान् तस्थौ हरिभिः जित-काशिन्

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
तु तु pos=i
कुमुदः कुमुद pos=n,g=m,c=1,n=s
कोटिभिः कोटि pos=n,g=f,c=3,n=p
दशभिः दशन् pos=n,g=f,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
आवृत्य आवृ pos=vi
बलवान् बलवत् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
हरिभिः हरि pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p