Original

वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ॥ १५ ॥

Segmented

वीरबाहुः सुबाहुः च नलः च वन-गोचरः निपीड्य उपनिविष्टाः ते प्राकारम् हरि-यूथपाः

Analysis

Word Lemma Parse
वीरबाहुः वीरबाहु pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
नलः नल pos=n,g=m,c=1,n=s
pos=i
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
निपीड्य निपीडय् pos=vi
उपनिविष्टाः उपनिविश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p