Original

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः ॥ १२ ॥

Segmented

आप्लवन्तः प्लु च गर्ज् च प्लवंगमाः लङ्काम् ताम् अभ्यवर्तन्त महा-वारण-संनिभाः

Analysis

Word Lemma Parse
आप्लवन्तः आप्लु pos=va,g=m,c=1,n=p,f=part
प्लु प्लु pos=va,g=m,c=1,n=p,f=part
pos=i
गर्ज् गर्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वारण वारण pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p