Original

काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः ।कैलासशिखराभानि गोपुराणि प्रमथ्य च ॥ ११ ॥

Segmented

काञ्चनानि प्रमृद् तोरणानि प्लवंगमाः कैलास-शिखर-आभानि गोपुराणि प्रमथ्य च

Analysis

Word Lemma Parse
काञ्चनानि काञ्चन pos=a,g=n,c=2,n=p
प्रमृद् प्रमृद् pos=va,g=m,c=1,n=p,f=part
तोरणानि तोरण pos=n,g=n,c=2,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
आभानि आभ pos=a,g=n,c=2,n=p
गोपुराणि गोपुर pos=n,g=n,c=2,n=p
प्रमथ्य प्रमथ् pos=vi
pos=i