Original

ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ।कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १० ॥

Segmented

ततः सहस्र-यूथाः च कोटि-यूथाः च यूथपाः कोटि-शत-युताः च अन्ये लङ्काम् आरुरुहुः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्र सहस्र pos=n,comp=y
यूथाः यूथ pos=n,g=m,c=1,n=p
pos=i
कोटि कोटि pos=n,comp=y
यूथाः यूथ pos=n,g=m,c=1,n=p
pos=i
यूथपाः यूथप pos=n,g=m,c=1,n=p
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i