Original

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥

Segmented

ततस् ते राक्षसाः तत्र गत्वा रावण-मन्दिरम् न्यवेदयन् पुरीम् रुद्धाम् रामेण सह वानरैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गत्वा गम् pos=vi
रावण रावण pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s
रुद्धाम् रुध् pos=va,g=f,c=2,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
सह सह pos=i
वानरैः वानर pos=n,g=m,c=3,n=p