Original

तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।लङ्कामुपनिविष्टानां सागरं चातिवर्तताम् ॥ ८३ ॥

Segmented

तेषाम् अक्षौहिणी-शतम् समवेक्ष्य वनौकसाम् लङ्काम् उपनिविष्टानाम् सागरम् च अतिवृत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्षौहिणी अक्षौहिणी pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
समवेक्ष्य समवेक्ष् pos=vi
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
उपनिविष्टानाम् उपनिविश् pos=va,g=m,c=6,n=p,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
pos=i
अतिवृत् अतिवृत् pos=va,g=m,c=6,n=p,f=part