Original

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥ ४३ ॥

Segmented

वानरैः बलवद्भिः च बभूव द्रुम-पाणिभिः सर्वतः संवृता लङ्का दुष्प्रवेशा अपि वायुना

Analysis

Word Lemma Parse
वानरैः वानर pos=n,g=m,c=3,n=p
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
द्रुम द्रुम pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
लङ्का लङ्का pos=n,g=f,c=1,n=s
दुष्प्रवेशा दुष्प्रवेश pos=a,g=f,c=1,n=s
अपि अपि pos=i
वायुना वायु pos=n,g=m,c=3,n=s