Original

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् ।रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ २३ ॥

Segmented

लङ्कायाः तु उत्तर-द्वारम् शैल-शृङ्गम् इव उन्नतम् रामः सहानुजो धन्वी जुगोप च रुरोध च

Analysis

Word Lemma Parse
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
तु तु pos=i
उत्तर उत्तर pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
शैल शैल pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
इव इव pos=i
उन्नतम् उन्नम् pos=va,g=n,c=2,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
सहानुजो सहानुज pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
जुगोप गुप् pos=v,p=3,n=s,l=lit
pos=i
रुरोध रुध् pos=v,p=3,n=s,l=lit
pos=i