Original

परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ।विभागं च बलौघस्य निर्देशं वाहनस्य च ॥ ८ ॥

Segmented

पराम् समृद्धिम् लङ्कायाः सागरस्य च भीमताम् विभागम् च बल-ओघस्य निर्देशम् वाहनस्य च

Analysis

Word Lemma Parse
पराम् पर pos=n,g=f,c=2,n=s
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
भीमताम् भीमता pos=n,g=f,c=2,n=s
विभागम् विभाग pos=n,g=m,c=2,n=s
pos=i
बल बल pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
निर्देशम् निर्देश pos=n,g=m,c=2,n=s
वाहनस्य वाहन pos=n,g=n,c=6,n=s
pos=i