Original

श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः ।गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ॥

Segmented

श्रूयताम् सर्वम् आख्यास्ये दुर्ग-कर्म-विधानात् गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
दुर्ग दुर्ग pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विधानात् विधान pos=n,g=n,c=5,n=s
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
पुरी पुरी pos=n,g=f,c=1,n=s
यथा यथा pos=i
लङ्का लङ्का pos=n,g=f,c=1,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
pos=i
यथा यथा pos=i
बलैः बल pos=n,g=m,c=3,n=p