Original

श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः ।वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६ ॥

Segmented

श्रुत्वा रामस्य वचनम् हनुमन्त् मारुतात्मजः वाक्यम् वाक्य-विदाम् श्रेष्ठो रामम् पुनः अथ अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan