Original

बलस्य परिमाणं च द्वारदुर्गक्रियामपि ।गुप्ति कर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥

Segmented

बलस्य परिमाणम् च द्वार-दुर्ग-क्रियाम् अपि गुप्ति-कर्म च लङ्काया रक्षसाम् सदनानि च

Analysis

Word Lemma Parse
बलस्य बल pos=n,g=m,c=6,n=s
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
pos=i
द्वार द्वार pos=n,comp=y
दुर्ग दुर्ग pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
अपि अपि pos=i
गुप्ति गुप्ति pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
लङ्काया लङ्का pos=n,g=f,c=6,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
सदनानि सदन pos=n,g=n,c=2,n=p
pos=i